A 465-15 Saubhāgyaratnākara
Manuscript culture infobox
Filmed in: A 465/15
Title: Saubhāgyaratnākara
Dimensions: 25 x 11.9 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2190
Remarks:
Reel No. A 465/15
Inventory No. 64167
Title Saubhāgyaratnākara
Remarks
Author Vidyānandanātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 11.9 cm
Binding Hole(s)
Folios 9
Lines per Folio 11–15
Foliation figures in the extreme lower right-hand margin, abbreviation saubgāgya is written on the upper left-hand margin and rāma is written on the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2190
Manuscript Features
The available fols. are 28–37.
Excerpts
Beginning
dharāṃ paścime vākyam uttare vighneśaṃ ca saṃpūjya tadvanmaṃḍa yasya koṇacatuṣṭaye kuṃbhān saṃsthāpyāgneyakuṃbhe mṛtaṃ nairṛtye durjavāyavye siddhārtham īśāne maṃgalaṃ ca saṃpūjya punaḥ pūrvādikuṃbheṣṭhiṃdrādīn vaidikamaṃtraiḥ saṃpūjya pūrvādyaṣṭadikṣu airāvataṃ puṃḍarīkaṃ ṣṭhāmanaṃ kumudāṃjanau puṣpadaṃtaṃ sārvābhūmaṃsupratīkaṃ ca pūjayed iti (exp. 2, 1–3)
End
anyāś ca cakrapūjopayoginyo pāpāvidyās tāḥ sarvāḥ yathākramaṃ yathāsaṃpradāyaṃ yathādhikāraṃ samyak upadiśya tasya nānādyākṣarādivarṇamānaṃdanāthabdāṃtaṃ suṃdaraṃ śiṣyasya nāma kuryāt nāma kṛtvā tadanaṃtaraṃ gatakaliyugadināni dokṣādināvasānāni gaṇa (exp. 11b1–4)
«Sub-colophon»
iti śrīsaccidānaṃdanāthacaraṇāraviṃdadvaṃdvāṃtevāsinā śrīśrīvidyānaṃdanāthena kṛte saubhāgyaratnākare paṃcaviṃśastaraṃgaḥ (exp. 2, 13–14)
Microfilm Details
Reel No. A 465/15
Date of Filming 22-12-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 16-01-2012
Bibliography