A 465-15 Saubhāgyaratnākara

Manuscript culture infobox

Filmed in: A 465/15
Title: Saubhāgyaratnākara
Dimensions: 25 x 11.9 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2190
Remarks:


Reel No. A 465/15

Inventory No. 64167

Title Saubhāgyaratnākara

Remarks

Author Vidyānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.9 cm

Binding Hole(s)

Folios 9

Lines per Folio 11–15

Foliation figures in the extreme lower right-hand margin, abbreviation saubgāgya is written on the upper left-hand margin and rāma is written on the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2190

Manuscript Features

The available fols. are 28–37.

Excerpts

Beginning

dharāṃ paścime vākyam uttare vighneśaṃ ca saṃpūjya tadvanmaṃḍa yasya koṇacatuṣṭaye kuṃbhān saṃsthāpyāgneyakuṃbhe mṛtaṃ nairṛtye durjavāyavye siddhārtham īśāne maṃgalaṃ ca saṃpūjya punaḥ pūrvādikuṃbheṣṭhiṃdrādīn vaidikamaṃtraiḥ saṃpūjya pūrvādyaṣṭadikṣu airāvataṃ puṃḍarīkaṃ ṣṭhāmanaṃ kumudāṃjanau puṣpadaṃtaṃ sārvābhūmaṃsupratīkaṃ ca pūjayed iti (exp. 2, 1–3)


End

anyāś ca cakrapūjopayoginyo pāpāvidyās tāḥ sarvāḥ yathākramaṃ yathāsaṃpradāyaṃ yathādhikāraṃ samyak upadiśya tasya nānādyākṣarādivarṇamānaṃdanāthabdāṃtaṃ suṃdaraṃ śiṣyasya nāma kuryāt nāma kṛtvā tadanaṃtaraṃ gatakaliyugadināni dokṣādināvasānāni gaṇa (exp. 11b1–4)


«Sub-colophon»

iti śrīsaccidānaṃdanāthacaraṇāraviṃdadvaṃdvāṃtevāsinā śrīśrīvidyānaṃdanāthena kṛte saubhāgyaratnākare paṃcaviṃśastaraṃgaḥ (exp. 2, 13–14)

Microfilm Details

Reel No. A 465/15

Date of Filming 22-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 16-01-2012

Bibliography